B 378-32 Daśakarmavidhi
Manuscript culture infobox
Filmed in: B 378/32
Title: Daśakarmavidhi
Dimensions: 29 x 12.3 cm x 70 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/497
Remarks:
Reel No. B 378-32
Inventory No. 16661–16662
Title Daśakarmavidhi
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 29.0 x 12.3 cm
Binding Hole(s)
Folios 70
Lines per Folio 9
Foliation figures on the verso, in the upper left-hand margin under the abbreviations of the daśakarma and in the lower right-hand margin under the word rāma
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 3/497
Manuscript Features
This is not a MTM.
Daśakarmavidhi contains the chapters of Garbhādhānavdhi at the beginning and Vivāhavidhi at last .
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
atha garbhādhānam || ||
tatra ṛtusnātā caturthedine badhūḥ prātas tūṣṇīm ādityam upatiṣṭhate | tatas taddine
mātṛpūjābhyudayikaṃ kṛtvā ṣoḍaśavāsarād arvāk | śubharātrau dakṣiṇakreṇa patir baddhvā ūrū
prasārya upastham abhipṛśqati || oṃ pūṣsā bhaga guḥ savitā me dadhātu rudraḥ kalpayatu lalāma
guṃ viṣṇur yoniṃ kalpayatu tvaṣṭā rūpāṇi pi guṃ ṣatu āsiṃcatu prajāpatir dhātā garbhaṃ dadhātu te |
iti mantreṇa | (fol. 1v1–4)
End
oṃ dhruvam asīti mantrasya parameṣṭhī ṛṣiḥ paṅktiśchandaḥ prajāpatir devatā prekṣaṇe viniyogaḥ || oṃ dhruvam asi dhruvaṃ tvā paśyāmi dhruvai dhipo vyāmayi mahyaṃ tvādād bṛhaspatiḥ || mayā patyā prajāvatī saṃjīvaḥ śaradaḥ śatam || iti spṛṣṭvā sā yadi na paśyati tathāpi paśyāmītyeva brūyāt || atha vedito maṇḍapam āgatya durvākṣatādigrahaṇaṃ || tatas trirātram akṣāralavaṇāśinau nivṛttamaithunau ca bhavataḥ || || (fol. 69v5–70r2)
Colophon
iti vivāhavidhiḥ samāptaḥ (fol. 70v2)
Microfilm Details
Reel No. B 378/32
Date of Filming 12-12-1972
Exposures 74
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 15-08-2011
Bibliography